More on idam

Here we will finish our study of the pronoun idam. The pronoun is highly irregular and uses different stems for each gender.

Masculine

ayam (masculine)
अयम् Singular Dual Plural
Case 1 (subject) अयम्
ayam
इमौ
imau
इमे
ime
Case 2 (object) इमम्
imam
इमौ
imau
इमान्
imān
Case 3 ("with") अनेन
anena
आभ्याम्
ābhyām
एभिः
ebhiḥ
Case 4 ("for") अस्मै
asmai
आभ्याम्
ābhyām
एभ्यः
ebhyaḥ
Case 5 ("from") अस्मात्
asmāt
आभ्याम्
ābhyām
एभ्यः
ebhyaḥ
Case 6 ("of") अस्य
asya
अनयोः
anayoḥ
एषाम्
eṣām
Case 7 ("in") अस्मिन्
asmin
अनयोः
anayoḥ
एषु
eṣu

Feminine

iyam (feminine)
इयम् Singular Dual Plural
Case 1 (subject) इयम्
iyam
इमे
ime
इमाः
imāḥ
Case 2 (object) इमाम्
imām
इमे
ime
इमाः
imāḥ
Case 3 ("with") अनया
anayā
आभ्याम्
ābhyām
आभिः
ābhiḥ
Case 4 ("for") अस्यै
asyai
आभ्याम्
ābhyām
आभ्यः
ābhyaḥ
Case 5 ("from") अस्याः
asyāḥ
आभ्याम्
ābhyām
आभ्यः
ābhyaḥ
Case 6 ("of") आस्याः
asyāḥ
अनयोः
anayoḥ
आसाम्
āsām
Case 7 ("in") अस्याम्
asyām
अनयोः
anayoḥ
आसु
āsu

Note the following:

Neuter

idam (neuter)
इदम् Singular Dual Plural
Case 1 (subject) इदम्
idam
इमे
ime
इमानि
imāni
Case 2 (object) इदम्
idam
इमे
ime
इमानि
imāni

The rest of the forms are the same as for ayam.