Vowel Nouns

Of all Sanskrit nouns, those that end in vowels are the most irregular. Most of these nouns borrow endings from the pronouns, and the clearest example of this borrowing is the class of nouns ending in -a. But the nouns ending in -ṛ and au, surprisingly, primarily use the consonant noun endings.

Click to scroll down:

-a nouns

Masculine

-a (masculine)
गज Singular Dual Plural
Case 1 (subject) गजः
gajaḥ
गजौ
gajau
गजाः
gajāḥ
Case 2 (object) गजम्
gajam
गजौ
gajau
गजान्
gajān
Case 3 ("with") गजेन
gajena
गजाभ्याम्
gajābhyām
गजैः
gajaiḥ
Case 4 ("for") गजाय
gajāya
गजाभ्याम्
gajābhyām
गजेभ्यः
gajebhyaḥ
Case 5 ("from") गजात्
gajāt
गजाभ्याम्
gajābhyām
गजेभ्यः
gajebhyaḥ
Case 6 ("of") गजस्य
gajasya
गजयोः
gajayoḥ
गजानाम्
gajānām
Case 7 ("in") गजे
gaje
गजयोः
gajayoḥ
गजेषु
gajeṣu
Case 8 (address) गज
gaja
गजौ
gajau
गजाः
gajāḥ

Neuter

-a (neuter)
फल Singular Dual Plural
Case 1 (subject) फलम्
phalam
फले
phale
फलानि
phalāni
Case 2 (object) फलम्
phalam
फले
phale
फलानि
phalāni
Case 8 (address) फल
phala
फले
phale
फलानि
phalāni

nouns

-ā (feminine)
विद्या Singular Dual Plural
Case 1 (subject) विद्या
vidyā
विद्ये
vidye
विद्याः
vidyāḥ
Case 2 (object) विद्याम्
vidyām
विद्ये
vidye
विद्याः
vidyāḥ
Case 3 ("with") विद्यया
vidyayā
विद्याभ्याम्
vidyābhyām
विद्याभिः
vidyābhiḥ
Case 4 ("for") विद्यायै
vidyāyai
विद्याभ्याम्
vidyābhyām
विद्याभ्यः
vidyābhyaḥ
Case 5 ("from") विद्यायाः
vidyāyāḥ
विद्याभ्याम्
vidyābhyām
विद्याभ्यः
vidyābhyaḥ
Case 6 ("of") विद्यायाः
vidyāyāḥ
विद्ययोः
vidyayoḥ
विद्यानाम्
vidyānām
Case 7 ("in") विद्यायाम्
vidyāyām
विद्ययोः
vidyayoḥ
विद्यासु
vidyāsu
Case 8 (address) विद्ये
vidye
विद्ये
vidye
विद्याः
vidyāḥ

-i nouns

Masculine

-i (masculine)
अग्नि Singular Dual Plural
Case 1 (subject) अग्निः
agniḥ
अग्नी
agnī
अग्नयः
agnayaḥ
Case 2 (object) अग्निम्
agnim
अग्नी
agnī
अग्नीन्
agnīn
Case 3 ("with") अग्निना
agninā
अग्निभ्याम्
agnibhyām
अग्निभिः
agnibhiḥ
Case 4 ("for") अग्नये
agnaye
अग्निभ्याम्
agnibhyām
अग्निभ्यः
agnibhyaḥ
Case 5 ("from") अग्नेः
agneḥ
अग्निभ्याम्
agnibhyām
अग्निभयः
agnibhyaḥ
Case 6 ("of") अग्नेः
agneḥ
अग्न्योः
agnyoḥ
अग्नीनाम्
agnīnām
Case 7 ("in") अग्नौ
agnau
अग्न्योः
agnyoḥ
अग्निषु
agniṣu
Case 8 (address) अग्ने
agne
अग्नी
agnī
अग्नयः
agnayaḥ

Feminine

-i (feminine)
कीर्तिSingular
Case 3 ("with")कीर्त्या
kīrtyā
Case 4 ("for")कीर्तये , कीर्त्यै
kīrtaye , kīrtyai
Case 5 ("from")कीर्तेः , कीर्त्याः
kīrteḥ , kīrtyāḥ
Case 6 ("of")कीर्तेः , कीर्त्याः
kīrteḥ , kīrtyāḥ
Case 7 ("in")कीर्तौ , कीर्त्याम्
kīrtau , kīrtyām

Neuter

-i (neuter)
शुचि Singular Dual Plural
Case 1 (subject) शुचि
śuci
शुचिनी
śucinī
शुचीति
śucīni
Case 2 (object) शुचि
śuci
शुचिनी
śucinī
शुचीति
śucīni
Case 3 ("with") शुचिना
śucinā
शुचिभ्याम्
śucibhyām
शुचिभिः
śucibhiḥ
Case 4 ("for") शुचिने
śucine
शुचिभ्याम्
śucibhyām
शुचिभ्यः
śucibhyaḥ
Case 5 ("from") शु्चिनः
śucinaḥ
शुचिभ्याम्
śucibhyām
शुचिभयः
śucibhyaḥ
Case 6 ("of") शुचिनः
śucinaḥ
शुच्योः
śucyoḥ
शुचीनाम्
śucīnām
Case 7 ("in") शुचिनि
śucini
शुच्योः
śucyoḥ
शुचिषु
śuciṣu
Case 8 (address) शुचि
śuci
शुचिनी
śucinī
शुचीति
śucīni

nouns

-ī (feminine)
वापी Singular Dual Plural
Case 1 (subject) वापी
vāpī
वाप्यौ
vāpyau
वाप्यः
vāpyaḥ
Case 2 (object) वापीम्
vāpīm
वाप्यौ
vāpyau
वापीः
vāpīḥ
Case 3 ("with") वाप्या
vāpyā
वापीभ्याम्
vāpībhyām
वापीभिः
vāpībhiḥ
Case 4 ("for") वाप्यै
vāpyai
वापीभ्याम्
vāpībhyām
वापीभ्यः
vāpībhyaḥ
Case 5 ("from") वाप्याः
vāpyāḥ
वापीभ्याम्
vāpībhyām
वापीभ्यः
vāpībhyaḥ
Case 6 ("of") वाप्याः
vāpyāḥ
वाप्योः
vāpyoḥ
वापीनाम्
vāpīnām
Case 7 ("in") वाप्याम्
vāpyām
वाप्योः
vāpyoḥ
वपीषु
vāpīṣu
Case 8 (address) वापि
vāpi
वाप्यौ
vāpyau
वाप्यः
vāpyaḥ

-u nouns

Masculine

-u (masculine)
गुरु Singular Dual Plural
Case 1 (subject) गुरुः
guruḥ
गुरू
gurū
गुरवः
guravaḥ
Case 2 (object) गुरुम्
gurum
गुरू
gurū
गुरून्
gurūn
Case 3 ("with") गुरुणा
guruṇā
गुरुभ्याम्
gurubhyām
गुरुभिः
gurubhiḥ
Case 4 ("for") गुरवे
gurave
गुरुभ्याम्
gurubhyām
गुरुभ्यः
gurubhyaḥ
Case 5 ("from") गुरोः
guroḥ
गुरुभ्याम्
gurubhyām
गुरुभ्यः
gurubhyaḥ
Case 6 ("of") गुरोः
guroḥ
गुर्वोः
gurvoḥ
गुरूणाम्
gurūṇām
Case 7 ("in") गुरौ
gurau
गुर्वोः
gurvoḥ
गुरुषु
guruṣu
Case 8 (address) गुरो
guro
गुरू
gurū
गुरवः
guravaḥ

Feminine

-u (feminine)
मृदुSingular
Case 3 ("with")मृद्वा
mṛdvā
Case 4 ("for")मृदवे , मृद्वै
mṛdave , mṛdvai
Case 5 ("from")मृदोः , मृद्वाः
mṛdoḥ , mṛdvāḥ
Case 6 ("of")मृदोः , मृद्वाः
mṛdoḥ , mṛdvāḥ
Case 7 ("in")मृदौ , मृद्वाम्
mṛdau , mṛdvām

Neuter

-u (neuter)
मृदु Singular Dual Plural
Case 1 (subject) मृदु
mṛdu
मृदुनी
mṛdunī
मृदूनि
mṛdūni
Case 2 (object) मृदु
mṛdu
मृदुनी
mṛdunī
मृदूनि
mṛdūni
Case 3 ("with") मृदुना
mṛdunā
मृदुभ्याम्
mṛdubhyām
मृदुभिः
mṛdubhiḥ
Case 4 ("for") मृदुने
mṛdune
मृदुभ्याम्
mṛdubhyām
मृदुभ्यः
mṛdubhyaḥ
Case 5 ("from") मृदुनः
mṛdunaḥ
मृदुभ्याम्
mṛdubhyām
मृदुभ्यः
mṛdubhyaḥ
Case 6 ("of") मृदुनः
mṛdunaḥ
मृद्वोः
mṛdvoḥ
मृदूनाम्
mṛdūnām
Case 7 ("in") मृदुनि
mṛduni
मृद्वोः
mṛdvoḥ
मृदुषु
mṛduṣu
Case 8 (address) मृदु
mṛdu
मृदुनी
mṛdunī
मृदूनि
mṛdūni

nouns

-ū (feminine)
चमू Singular Dual Plural
Case 1 (subject) चमूः
camūḥ
चंवौ
caṃvau
चंवः
caṃvaḥ
Case 2 (object) चमूम्
camūm
चंवौ
caṃvau
चमूः
camūḥ
Case 3 ("with") चंवा
caṃvā
चमूभ्याम्
camūbhyām
चमूभिः
camūbhiḥ
Case 4 ("for") चंवै
caṃvai
चमूभ्याम्
camūbhyām
चमूभ्यः
camūbhyaḥ
Case 5 ("from") चंवाः
caṃvāḥ
चमूभ्याम्
camūbhyām
चमूभ्यः
camūbhyaḥ
Case 6 ("of") चंवाः
caṃvāḥ
चंवोः
caṃvoḥ
चमूनाम्
camūnām
Case 7 ("in") चंवाम्
caṃvām
चंवोः
caṃvoḥ
चमूषु
camūṣu
Case 8 (address) चमु
camu
चंवौ
caṃvau
चंवः
caṃvaḥ

-ṛ nouns

Masculine

- (masculine, feminine)
कार्तृ Singular Dual Plural
Case 1 (subject) कार्ता
kārtā
कार्तारौ
kārtārau
कार्तारः
kārtāraḥ
Case 2 (object) कार्तारम्
kārtāram
कार्तारौ
kārtārau
कार्तॄन्
kārtṝn
Case 3 ("with") कार्त्रा
kārtrā
कार्तृभ्याम्
kārtṛbhyām
कार्तृभिः
kārtṛbhiḥ
Case 4 ("for") कार्त्रे
kārtre
कार्तृभ्याम्
kārtṛbhyām
कार्तृभ्यः
kārtṛbhyaḥ
Case 5 ("from") कार्तुः
kārtuḥ
कार्तृभ्याम्
kārtṛbhyām
कार्तृभ्यः
kārtṛbhyaḥ
Case 6 ("of") कार्तुः
kārtuḥ
कार्त्रोः
kārtroḥ
कर्तॄणम्
kārtṝṇām
Case 7 ("in") कार्तरि
kārtari
कार्त्रोः
kārtroḥ
कार्तृषु
kārtṛṣu
Case 8 (address) कार्तः (र्)
kārtaḥ (r)
कार्तारौ
kārtārau
कार्तारः
kārtāraḥ

Neuter

- (masculine, feminine)
कार्तृ Singular Dual Plural
Case 1 (subject) कार्तृ
kārtṛ
कार्तृणी
kārtṛṇī
कार्तॄणि
kārtṝṇi
Case 2 (object) कार्तृ
kārtṛ
कार्तृणी
kārtṛṇī
कार्तॄणि
kārtṝṇi
Case 3 ("with") कार्त्रा, कार्तृणा
kārtrā, kārtṛṇā
कार्तृभ्याम्
kārtṛbhyām
कार्तृभिः
kārtṛbhiḥ
Case 4 ("for") कार्त्रे, कार्तृणे
kārtrā, kārtṛṇe
कार्तृभ्याम्
kārtṛbhyām
कार्तृभ्यः
kārtṛbhyaḥ
Case 5 ("from") कार्तुः, कार्तृणः
kārtuḥ, kārtṛṇaḥ
कार्तृभ्याम्
kārtṛbhyām
कार्तृभ्यः
kārtṛbhyaḥ
Case 6 ("of") कार्तुः, कार्तृणः
kārtuḥ, kārtṛṇaḥ
कार्त्रोः, कार्तृणोः
kārtroḥ, kārtṛṇoḥ
कर्तॄणम्
kārtṝṇām
Case 7 ("in") कार्तरि
kārtari
कार्त्रोः, कार्तृणोः
kārtroḥ, kārtṛṇoḥ
कार्तृषु
kārtṛṣu
Case 8 (address) कार्तः (र्), कार्तृ
kārtaḥ (r) , kārtṛ
कार्तृणी
kārtṛṇī
कार्तॄणि
kārtṝṇi

-ai nouns

-ai (masculine)
रै Singular Dual Plural
Case 1 (subject) राः
rāḥ
रायौ
rāyau
रायः
rāyaḥ
Case 2 (object) रायम्
rāyam
रायौ
rāyau
रायः
rāyaḥ
Case 3 ("with") राया
rāyā
राभ्याम्
rābhyām
राभिः
rābhiḥ
Case 4 ("for") राये
rāye
राभ्याम्
rābhyām
राभ्यः
rābhyaḥ
Case 5 ("from") रायः
rāyaḥ
राभ्याम्
rābhyām
राभ्यः
rābhyaḥ
Case 6 ("of") रायः
rāyaḥ
रायोः
rāyoḥ
रायाम्
rāyām
Case 7 ("in") रायि
rāyi
रायोः
rāyoḥ
रासु
rāsu
Case 8 (address) राः
rāḥ
रायौ
rāyau
रायः
rāyaḥ

-o nouns

-o (masculine, feminine)
गो Singular Dual Plural
Case 1 (subject) गौः
gauḥ
गावौ
gāvau
गावः
gāvaḥ
Case 2 (object) गाम्
gām
गावौ
gāvau
गाः
gāḥ
Case 3 ("with") गवा
gavā
गोभ्याम्
gobhyām
गोभिः
gobhiḥ
Case 4 ("for") गवे
gave
गोभ्याम्
gobhyām
गोभ्यः
gobhyaḥ
Case 5 ("from") गोः
goḥ
गोभ्याम्
gobhyām
गोभ्यः
gobhyaḥ
Case 6 ("of") गोः
goḥ
गवोः
gavoḥ
गवाम्
gavām
Case 7 ("in") गवि
gavi
गवोः
gavoḥ
गोषु
goṣu
Case 8 (address) गौः
gauḥ
गावौ
gāvau
गावः
gāvaḥ

-au nouns

-au (feminine)
नौ Singular Dual Plural
Case 1 (subject) नौः
nauḥ
नावौ
nāvau
नावः
nāvaḥ
Case 2 (object) नावम्
nāvam
नावौ
nāvau
नावः
nāvaḥ
Case 3 ("with") नावा
nāvā
नौभ्याम्
naubhyām
नौभिः
naubhiḥ
Case 4 ("for") नावे
nāve
नौभ्याम्
naubhyām
नौभ्यः
naubhyaḥ
Case 5 ("from") नावः
nāvaḥ
नौभ्याम्
naubhyām
नौभ्यः
naubhyaḥ
Case 6 ("of") नावः
nāvaḥ
नावोः
nāvoḥ
नावाम्
nāvām
Case 7 ("in") नावि
nāvi
नावोः
nāvoḥ
नौषु
nauṣu
Case 8 (address) नौः
nauḥ
नावौ
nāvau
नावः
nāvaḥ