Pronouns

This page contains a large number of Sanskrit pronouns. If a pronoun is not on this page, then I have never seen it in use.

Click to scroll down:

mad

mad (no gender)
मद् Singular Dual Plural
Case 1 (subject) अहम्
aham
आवाम्
āvām
वयम्
vayam
Case 2 (object) माम्
mām
आवाम्
āvām
अस्मान्
asmān
Case 3 ("with") मया
mayā
आवाभ्याम्
āvābhyām
अस्माभिः
asmābhiḥ
Case 4 ("for") मह्यम्
mahyam, me
आवाभ्याम्
āvābhyām
अस्मभ्य्म्
asmabhyam
Case 5 ("from") मत्
mat
आवाभ्याम्
āvābhyām
अस्मत्
asmat
Case 6 ("of") मम
mama
आवयोः
āvayoḥ
अस्माकम्
asmākam
Case 7 ("in") मयि
mayi
आवयोः
āvayoḥ
अस्मासु
asmāsu
mad (no gender)
मद् Singular Dual Plural
Case 2 (object) मा
नौ
nau
नः
naḥ
Case 4 ("for") मे
me
नौ
nau
नः
naḥ
Case 6 ("of") मे
me
नौ
nau
नः
naḥ

tvad

tvad (no gender)
त्वद् Singular Dual Plural
Case 1 (subject) त्वम्
tvam
युवाम्
yuvām
यूयम्
yūyam
Case 2 (object) त्वाम्
tvām
युवाम्
yuvām
युष्मान्
yuṣmān
Case 3 ("with") त्वया
tvayā
युवाभ्याम्
yuvābhyām
युष्माभिः
yuṣmābhiḥ
Case 4 ("for") तुभ्यम्
tubhyam
युवाभ्याम्
yuvābhyām
युष्मभ्यम्
yuṣmabhyam
Case 5 ("from") त्वत्
tvat
युवाभ्याम्
yuvābhyām
युष्मत्
yuṣmat
Case 6 ("of") तव
tava
युवयोः
yuvayoḥ
युष्माकम्
yuṣmākam
Case 7 ("in") त्वयि
tvayi
युवयोः
yuvayoḥ
युष्मासु
yuṣmāsu
tvad (no gender)
त्वद् Singular Dual Plural
Case 2 (object) त्वा
tvā
वाम्
vām
वः
vaḥ
Case 4 ("for") ते
te
वाम्
vām
वः
vaḥ
Case 6 ("of") ते
te
वाम्
vām
वः
vaḥ

tad, etad, tyad

These three pronouns have identical declensions.

Masculine

tad (masculine)
तद् Singular Dual Plural
Case 1 (subject) सः
saḥ
तौ
tau
ते
te
Case 2 (object) तम्
tam
तौ
tau
तान्
tān
Case 3 ("with") तेन
tena
ताभ्याम्
tābhyām
तैः
taiḥ
Case 4 ("for") तस्मै
tasmai
ताभ्याम्
tābhyām
तेभ्यः
tebhyaḥ
Case 5 ("from") तस्मात्
tasmāt
ताभ्याम्
tābhyām
तेभ्यः
tebhyaḥ
Case 6 ("of") तस्य
tasya
तयोः
tayoḥ
तेषाम्
teṣām
Case 7 ("in") तस्मिन्
tasmin
तयोः
tayoḥ
तेषु
teṣu

Feminine

tad (feminine)
तद् Singular Dual Plural
Case 1 (subject) सा
ते
te
ताः
tāḥ
Case 2 (object) ताम्
tām
ते
te
ताः
tāḥ
Case 3 ("with") तया
tayā
ताभ्याम्
tābhyām
ताभिः
tābhiḥ
Case 4 ("for") तस्यै
tasyai
ताभ्याम्
tābhyām
ताभ्यः
tābhyaḥ
Case 5 ("from") तस्याः
tasyāḥ
ताभ्याम्
tābhyām
ताभ्यः
tābhyaḥ
Case 6 ("of") तस्याः
tasyāḥ
तयोः
tayoḥ
तासाम्
tāsām
Case 7 ("in") तस्याम्
tasyām
तयोः
tayoḥ
तासु
tāsu

Neuter

tad (neuter)
तद् Singular Dual Plural
Case 1 (subject) तत्
tat
ते
te
तानि
tāni
Case 2 (object) तत्
tat
ते
te
तानि
tāni

Note that etad has eṣaḥ and eṣā in the singular of case 1 due to internal sandhi.

ena

ena has exactly the same endings as tad, but only six of its twenty-one forms are ever used. These forms are shown below for the masculine gender.

ena (masculine)
एन Singular Dual Plural
Case 2 (object) एनम्
enam
एनौ
enau
एनान्
enān
Case 3 ("with") एनेन
enena
Case 6 ("of") एनयोः
enayoḥ
Case 7 ("in") एनयोः
enayoḥ

ayam, iyam, idam

Masculine (ayam)

ayam (masculine)
अयम् Singular Dual Plural
Case 1 (subject) अयम्
ayam
इमौ
imau
इमे
ime
Case 2 (object) इमम्
imam
इमौ
imau
इमान्
imān
Case 3 ("with") अनेन
anena
आभ्याम्
ābhyām
एभिः
ebhiḥ
Case 4 ("for") अस्मै
asmai
आभ्याम्
ābhyām
एभ्यः
ebhyaḥ
Case 5 ("from") अस्मात्
asmāt
आभ्याम्
ābhyām
एभ्यः
ebhyaḥ
Case 6 ("of") अस्य
asya
अनयोः
anayoḥ
एषाम्
eṣām
Case 7 ("in") अस्मिन्
asmin
अनयोः
anayoḥ
एषु
eṣu

Feminine (iyam)

iyam (feminine)
इयम् Singular Dual Plural
Case 1 (subject) इयम्
iyam
इमे
ime
इमाः
imāḥ
Case 2 (object) इमाम्
imām
इमे
ime
इमाः
imāḥ
Case 3 ("with") अनया
anayā
आभ्याम्
ābhyām
आभिः
ābhiḥ
Case 4 ("for") अस्यै
asyai
आभ्याम्
ābhyām
आभ्यः
ābhyaḥ
Case 5 ("from") अस्याः
asyāḥ
आभ्याम्
ābhyām
आभ्यः
ābhyaḥ
Case 6 ("of") आस्याः
asyāḥ
अनयोः
anayoḥ
आसाम्
āsām
Case 7 ("in") अस्याम्
asyām
अनयोः
anayoḥ
आसु
āsu

Neuter (idam)

idam (neuter)
इदम् Singular Dual Plural
Case 1 (subject) इदम्
idam
इमे
ime
इमानि
imāni
Case 2 (object) इदम्
idam
इमे
ime
इमानि
imāni

adas

Masculine

adas (masculine)
अदस् Singular Dual Plural
Case 1 (subject) असौ
asau
अमू
amū
अमी
amī
Case 2 (object) अमुम्
amum
अमू
amū
अमून्
amūn
Case 3 ("with") अमुना
amunā
अमूभ्याम्
amūbhyām
अमीभिः
amībhiḥ
Case 4 ("for") अमुष्मै
amuṣmai
अमूभ्याम्
amūbhyām
अमीभ्यः
amībhyaḥ
Case 5 ("from") अमुष्मात्
amuṣmāt
अमूभ्याम्
amūbhyām
अमीभ्यः
amībhyaḥ
Case 6 ("of") अमुष्य
amuṣya
अमुयोः
amuyoḥ
अमीषाम्
amīṣām
Case 7 ("in") अमुष्मिन्
amuṣmin
अमुयोः
amuyoḥ
अमीषु
amīṣu

Feminine

adas (feminine)
अदस् Singular Dual Plural
Case 1 (subject) असौ
asau
अमू
amū
अमूः
amūḥ
Case 2 (object) अमूम्
amūm
अमू
amū
अमूः
amūḥ
Case 3 ("with") अमुया
amuyā
अमूभ्याम्
amūbhyām
अमूभिः
amūbhiḥ
Case 4 ("for") अमुष्यै
amuṣyai
अमूभ्याम्
amūbhyām
अमूभ्यः
amūbhyaḥ
Case 5 ("from") अमुष्याः
amuṣyāḥ
अमूभ्याम्
amūbhyām
अमूभ्यः
amūbhyaḥ
Case 6 ("of") अमुष्याः
amuṣyāḥ
अमुयोः
amuyoḥ
अमूषाम्
amūṣām
Case 7 ("in") अमुष्याम्
amuṣyām
अमुयोः
amuyoḥ
अमूषु
amūṣu

Neuter

adas (neuter)
अदस् Singular Dual Plural
Case 1 (subject) अदः
adaḥ
अमू
amū
अमूनि
amūni
Case 2 (object) अदः
adaḥ
अमू
amū
अमूनि
amūni